×

Dr.Ram's video: RAVANA S SHIVA TANDAV STOTRAM in 4K Resolution

@🔥RAVANA'S 💀 SHIVA TANDAV STOTRAM 🔱 ( in 4K Resolution)
⚡️Ravana's Shiva Tandav Stotram🔱 narrates the beauty, valour and power of Lord Shiva. This is one of the most effective and powerful Shiva mantras of all time, and contains 16 quatrains with 16 syllables per line. The lyrical alliteration and pronunciation creates resounding waves within the one reciting this hymn. Lord Shiva, also known as Bholenath, carries an innocent aura, which is devoid of all the worldly pleasures, and this hymn is dedicated to the lord himself by Lankapati Ravana to appease him. 🕉🙏 (Vocal song credits : Shri Kalicharan Maharaj 🙏🙏🙏.... His divine voice is blessed by Mahadev himself 🙏.... My salutation to him🙏) 🔱Shiv Tandav Stotram Lyrics jaṭāṭavīgalajjalapravāhapāvitasthale galevalambyalambitāṃ bhujaṅgatuṅgamālikām‌। ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ cakāracaṇḍatāṇḍavaṃ tanotu naḥ śivo śivam‌॥1॥ jaṭākaṭāhasaṃbhramabhramanniliṃpanirjharī vilolavīcivallarī virājamānamūrdhani। dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake kiśoracaṃdraśekhare ratiḥ pratikṣaṇaṃ mamaṃ॥2॥ dharādhareṃdranaṃdinī vilāsabandhubandhurasphuraddigaṃtasaṃtati pramoda mānamānase। kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi kvacidvigambare manovinodametu vastuni॥3॥ jaṭābhujaṃgapiṃgalasphuratphaṇāmaṇiprabhā kadaṃbakuṃkumadravapraliptadigvadhūmukhe। madāṃdhasiṃdhurasphuratvaguttarīyamedure manovinodadbhutaṃ biṃbhartubhūtabhartari॥4॥ sahasralocanaprabhṛtyaśeṣalekhaśekhara prasūnadhūlidhoraṇī vidhūsarāṃghripīṭhabhūḥ। bhujaṃgarājamālayānibaddhajāṭajūṭakaḥ śriyaicirāyajāyatāṃ cakorabaṃdhuśekharaḥ॥5॥ lalāṭacatvarajvaladdhanaṃjayasphuliṅgabhā nipītapaṃcasāyakaṃnamanniliṃpanāyakam‌। sudhāmayūkhalekhayā virājamānaśekharaṃ mahākapālisaṃpade śirojaṭālamastunaḥ॥6॥ karālabhālapaṭṭikādhagaddhagaddhagajjvaladdhanaṃjayā dharīkṛtapracaṃḍapaṃcasāyake। dharādhareṃdranaṃdinīkucāgracitrapatrakaprakalpanaikaśilpinī trilocaneratirmama॥7॥ navīnameghamaṃḍalīniruddhadurdharasphuratkuhuniśīthanītamaḥ prabaddhabaddhakandharaḥ। nilimpanirjharīdharastanotu kṛttisiṃdhuraḥ kalānidhānabaṃdhuraḥ śriyaṃ jagaṃddhuraṃdharaḥ ॥8॥ praphullanīlapaṃkajaprapaṃcakālimaprabhā viḍaṃbi kaṃṭhakaṃdha rāruci prabaṃdhakaṃdharam‌। smaracchidaṃ puracchiṃda bhavacchidaṃ makhacchidaṃ gajacchidāṃdhakacchidaṃ tamaṃtakacchidaṃ bhaje ॥9॥ akharvasarvamaṃgalā kalākadambamaṃjarī rasapravāha mādhurī vijṛṃbhaṇā madhuvratam‌। smarāṃtakaṃ purātakaṃ bhāvaṃtakaṃ makhāṃtakaṃ gajāṃtakāṃdhakāṃtakaṃ tamaṃtakāṃtakaṃ bhaje ॥10॥ jayatvadabhravibhramabhramadbhujaṃgamasphuraddhagaddhagadvinirgamatkarāla bhāla havyavāṭ। dhimiddhimiddhimidhvananmṛdaṃgatuṃgamaṃgaladhvanikramapravartita: pracaṇḍa tāṇḍavaḥ śivaḥ ॥11॥ dṛṣadvicitratalpayorbhujaṃgamauktikamasrajorgariṣṭharatnaloṣṭhayoḥ suhradvipakṣapakṣayoḥ। tṛṇāraviṃdacakṣuṣoḥ prajāmahīmahendrayoḥ samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhaje॥12॥ kadā niliṃpanirjharī nikuñjakoṭare vasan‌ vimuktadurmatiḥ sadā śiraḥsthamaṃjaliṃ vahan‌। vimuktalolalocano lalāmabhālalagnakaḥ śiveti maṃtramuccaran‌ kadā sukhī bhavāmyaham‌॥13॥ nilimpa nāthanāgarī kadamba maulamallikā-nigumphanirbhakṣaranma dhūṣṇikāmanoharaḥ। tanotu no manomudaṃ vinodinīṃmahaniśaṃ pariśraya paraṃ padaṃ tadaṃgajatviṣāṃ cayaḥ॥14॥ pracaṇḍa vāḍavānala prabhāśubhapracāraṇī mahāṣṭasiddhikāminī janāvahūta jalpanā। vimukta vāma locano vivāhakālikadhvaniḥ śiveti mantrabhūṣago jagajjayāya jāyatām‌॥15॥ imaṃ hi nityameva muktamuktamottama stavaṃ paṭhansmaran‌ bruvannaro viśuddhameti saṃtatam‌। hare gurau subhaktimāśu yāti nānyathāgatiṃ vimohanaṃ hi dehanāṃ suśaṃkarasya ciṃtanam ॥16॥ pūjāvasānasamaye daśavakratragītaṃ yaḥ śambhūpūjanaparam paṭhati pradoṣe। tasya sthirāṃ rathagajeṃdraturaṃgayuktāṃ lakṣmī sadaiva sumukhīṃ pradadāti śambhuḥ ॥17॥ ॥ iti rāvaṇakṛtaṃ śiva tāṇḍava stotraṃ saṃpūrṇam‌ ॥ CHAPTERS 0:00 INTRODUCTION 0:22 RAAVANA 1:24 10 HEADS MANIFESTATION 1:45 SHIVA TANDAV STOTRAM 6:04 ANNIHILATION OF RAVAN'S EGO IN FLAMES 6:38 LORD SHIVA DARSHAN 7:17 DEVOTION OF BURNING RAVAN 7:38 SHIVA PARDONS AND RESURRECTS RAVAN

412

25
Dr.Ram
Subscribers
22.2K
Total Post
81
Total Views
8M
Avg. Views
88.8K
View Profile
This video was published on 2022-10-29 17:00:11 GMT by @Dr.Ram on Youtube. Dr.Ram has total 22.2K subscribers on Youtube and has a total of 81 video.This video has received 412 Likes which are higher than the average likes that Dr.Ram gets . @Dr.Ram receives an average views of 88.8K per video on Youtube.This video has received 25 comments which are higher than the average comments that Dr.Ram gets . Overall the views for this video was lower than the average for the profile.

Other post by @Dr.Ram