×

VivekaVani's video: Sri Sarada Nama Sankirtan by Swami Sarvagananda Belur Math

@Sri Sarada Nama Sankirtan by Swami Sarvagananda | Belur Math
Srīsāradā-Nāma-Samkīrtanam 108 Names of Sarada Devi Tvam me brahma-sanātani mā| sāradayīśvarī subhage mā|| 1. Brahmānanda-svarūpini mā| 2. brahma-śakti-sukha-dāyini mā|| 3. saccit-sukhamaya-rūpini mā| 4. srṣṭi-sthiti-laya-kārini mā|| 5. brahma-sudhāmbudhi-kelini mā| 6. brahmātmaikya-śubhaṅkari mā|| 7. jīveśvara-bhitkautuki mā| 8. agādha-līlā-rūpini mā|| tvam me … 9. cinmaya-rūpa-vilāsini mā| 10. bahirantara-sukha-vardhini mā|| 11. jñānānanda-pravarṣini mā| 12. divya-rasāmrta-varṣini mā|| 13. mūlādhāra-nivāsini mā| 14. sahasrāra-śiva-saṅgini mā|| 15. ādye śakti-svarūpini mā| 16. citi-sukha-dāyini tārini mā|| tvam me … 17. śubha-mati-dāyini śāṅkari mā| 18. durgati-durmati-nāśini mā|| 19. mahākāla-hrdi-nartini mā| 20. jīva-śivāntara-vartini mā|| 21. jagajjanani jaya-dāyini mā| 22. taḍillasita-saudāmini mā|| 23. sītārāmā-kārini mā| 24. krṣna-rādhikā-rūpini mā|| tvam me … 25. kamanīyākrti-dhārini mā| 26. bhava-sāgara-bhaya-hārini mā|| 27. śānti-saukhya-cira-dāyini mā| 28. kṣānti-mahāguna-varṣini mā|| 29. kānti-varābhaya-dāyini mā| 30. giri-śāṅkopari-vāsini mā|| 31. harārdha-nārī-rūpini mā| 32. naṭana-maheśvara-saṅgini mā|| tvam me … 33. hara-harṣotkari-nartini mā| 34. sāradeśvarī-ṣoḍaśi mā|| 35. sādhaka-mānasa-śodhini mā| 36. sarva-subhāgya-prasādhini mā|| 37. guha-gajamukha-jani-dāyini mā| 38. ekāneka-vibhāgini mā|| 39. hima-giri-nandini lāsini mā| 40. sarva-carācara-sarjini mā|| tvam me … 41. sarva-bhavāmaya-vārini mā| 42. sarva-jagattraya-sākṣini mā|| 43. nikhilādhīśvari yogini mā| 44. elā-gandha-sukeśini mā|| 45. cinmaya-sundara-rūpini mā| 46. paramānanda-taraṅgini mā|| 47. ramya-kānti-cira-dhārini mā| 48. samasta-sugunābhūṣani mā|| tvam me … 49. sadgati-sanmati-dāyini mā| 50. bhavatārini karuneśvari mā|| 51. tripure sundari mohini mā| 52. brahmānḍodara-dhārini mā|| 53. premānanda-pravarṣini mā| 54. sarva-carācara-pālini mā|| 55. bhuvana-caturdaśa-prasavini mā| 56. nānā-līlā-kārini mā|| tvam me … 57. vividha-vibhūti-vidhārini mā| 58. jñānāloka-pradāyini mā|| 59. viśva-krīḍā-kautuki mā| 60. viśvādhiṣṭhita-cinmayi mā|| 61. manda-smita-smara-hārini mā| 62. bhaktānugraha-kārini mā|| 63. yoga-bhoga-vara-dāyini mā| 64. śānti-sudhā-niḥsyandini mā|| tvam me … 65. bhrānti-roga-viṣa-hārini mā| 66. kānti-yoga-sukha-dāyini mā|| 67. vīra-narendra-praharṣini mā| 68. samādhi-cira-citi-dāyini mā|| 69. vīrya-balābhaya-kārini mā| 70. tāpa-traya-bhaya-hārini mā|| 71. sarvottuṅga-suvāsini mā| 72. prasanna-varade bhairavi mā|| tvam me … 73. havana-japārcana-sādhini mā| 74. canḍāsura-khala-ghātini mā|| 75. sakala-deva-jaya-sādhini mā| 76. duṣṭa-munḍa-vadha-kārini mā|| 77. cāmunḍeśvari darpini mā| 78. māhiṣa-darpa-vināśini mā|| 79. māheśvara-sukha-vardhini mā| 80. mahiṣāsura-khala-mardini mā|| tvam … 81. triguna-triloka-trirūpini mā| 82. nirguna-saguna-vicitrini mā|| 83. kārita-dhyānānandini mā| 84. darpana-citta-vibhāsini mā|| 85. ceto-darpana-kāśini mā| 86. nava-nava-rūpa-sudarśini mā|| 87. samasta-lokoddhārini mā| 88. rāmakrṣna-nava-rūpini mā|| tvam me … 89. dharma-glāni-vināśini mā| 90. dharma-sthāpana-kārini mā|| 91. ramya-sahaja-patha-darśini mā| 92. mātr-bhāva-sukha-śodhini mā|| 93. nirmala-bhaktotkarṣini mā| 94. divyādbhuta-caritārthini mā|| 95. rāmakrṣna-sahadharmini mā| 96. jayarāmākhya-suvāṭini mā|| tvam me … 97. mrga-kesari-vara-vāhini mā| 98. durga-himācala-nandini mā|| 99. narendra-hrdaya-nivāsini mā| 100. lokottara-krti-darśini mā|| 101. sundara-rūpa-vikāsini mā| 102. divya-gunākara-dhārini mā|| 103. durbala-sabala-sukārini mā| 104. duḥkha-dainya-bhaya-nāśini mā|| tvam … 105. sarva-bhūta-hita-sādhini mā| 106. samasta-lokābhaya-kari mā|| 107. durgati-nāśini durge mā| 108. nārāyani jagadādye mā|| jaya jaya jaya jagadādye mā| nārāyani jaya durge mā|| tvam me … Stavaḥ Ananta-rūpini ananta-gunavati ananta-nāmni girije mā| śiva-hrnmohini viśva-vilāsini rāmakrṣna-jaya-dāyini mā|| jagajjanani triloka-pālini viśva-suvāsini śubhade mā| durgati-nāśini sanmati-dāyini bhoga-mokṣa-sukha-kārini mā|| parame pārvati sundari bhagavati durge bhāmati tvam me mā| prasīda mātarnagendra-nandini cira-sukha-dāyini jayade mā|| Pranāmaḥ Yathāgnerdāhikā-śaktī rāmakrṣne sthitā hi yā| sarva-vidyā-svarūpām tām sāradām pranamāmyaham|| iti śrīsāradā-nāma-samkīrtanam samāptam||

127

19
VivekaVani
Subscribers
306K
Total Post
369
Total Views
3.1M
Avg. Views
24.5K
View Profile
This video was published on 2023-02-26 19:48:18 GMT by @VivekaVani on Youtube. VivekaVani has total 306K subscribers on Youtube and has a total of 369 video.This video has received 127 Likes which are lower than the average likes that VivekaVani gets . @VivekaVani receives an average views of 24.5K per video on Youtube.This video has received 19 comments which are lower than the average comments that VivekaVani gets . Overall the views for this video was lower than the average for the profile.VivekaVani #ramakrishnamath #belurmath has been used frequently in this Post.

Other post by @VivekaVani